Declension table of ?dātavatī

Deva

FeminineSingularDualPlural
Nominativedātavatī dātavatyau dātavatyaḥ
Vocativedātavati dātavatyau dātavatyaḥ
Accusativedātavatīm dātavatyau dātavatīḥ
Instrumentaldātavatyā dātavatībhyām dātavatībhiḥ
Dativedātavatyai dātavatībhyām dātavatībhyaḥ
Ablativedātavatyāḥ dātavatībhyām dātavatībhyaḥ
Genitivedātavatyāḥ dātavatyoḥ dātavatīnām
Locativedātavatyām dātavatyoḥ dātavatīṣu

Compound dātavati - dātavatī -

Adverb -dātavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria