Declension table of ?dātavat

Deva

MasculineSingularDualPlural
Nominativedātavān dātavantau dātavantaḥ
Vocativedātavan dātavantau dātavantaḥ
Accusativedātavantam dātavantau dātavataḥ
Instrumentaldātavatā dātavadbhyām dātavadbhiḥ
Dativedātavate dātavadbhyām dātavadbhyaḥ
Ablativedātavataḥ dātavadbhyām dātavadbhyaḥ
Genitivedātavataḥ dātavatoḥ dātavatām
Locativedātavati dātavatoḥ dātavatsu

Compound dātavat -

Adverb -dātavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria