Declension table of ?dātā

Deva

FeminineSingularDualPlural
Nominativedātā dāte dātāḥ
Vocativedāte dāte dātāḥ
Accusativedātām dāte dātāḥ
Instrumentaldātayā dātābhyām dātābhiḥ
Dativedātāyai dātābhyām dātābhyaḥ
Ablativedātāyāḥ dātābhyām dātābhyaḥ
Genitivedātāyāḥ dātayoḥ dātānām
Locativedātāyām dātayoḥ dātāsu

Adverb -dātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria