Declension table of ?dāta

Deva

NeuterSingularDualPlural
Nominativedātam dāte dātāni
Vocativedāta dāte dātāni
Accusativedātam dāte dātāni
Instrumentaldātena dātābhyām dātaiḥ
Dativedātāya dātābhyām dātebhyaḥ
Ablativedātāt dātābhyām dātebhyaḥ
Genitivedātasya dātayoḥ dātānām
Locativedāte dātayoḥ dāteṣu

Compound dāta -

Adverb -dātam -dātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria