Declension table of ?dāsyantī

Deva

FeminineSingularDualPlural
Nominativedāsyantī dāsyantyau dāsyantyaḥ
Vocativedāsyanti dāsyantyau dāsyantyaḥ
Accusativedāsyantīm dāsyantyau dāsyantīḥ
Instrumentaldāsyantyā dāsyantībhyām dāsyantībhiḥ
Dativedāsyantyai dāsyantībhyām dāsyantībhyaḥ
Ablativedāsyantyāḥ dāsyantībhyām dāsyantībhyaḥ
Genitivedāsyantyāḥ dāsyantyoḥ dāsyantīnām
Locativedāsyantyām dāsyantyoḥ dāsyantīṣu

Compound dāsyanti - dāsyantī -

Adverb -dāsyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria