Declension table of ?dāsitavatī

Deva

FeminineSingularDualPlural
Nominativedāsitavatī dāsitavatyau dāsitavatyaḥ
Vocativedāsitavati dāsitavatyau dāsitavatyaḥ
Accusativedāsitavatīm dāsitavatyau dāsitavatīḥ
Instrumentaldāsitavatyā dāsitavatībhyām dāsitavatībhiḥ
Dativedāsitavatyai dāsitavatībhyām dāsitavatībhyaḥ
Ablativedāsitavatyāḥ dāsitavatībhyām dāsitavatībhyaḥ
Genitivedāsitavatyāḥ dāsitavatyoḥ dāsitavatīnām
Locativedāsitavatyām dāsitavatyoḥ dāsitavatīṣu

Compound dāsitavati - dāsitavatī -

Adverb -dāsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria