Declension table of ?dāsitavat

Deva

NeuterSingularDualPlural
Nominativedāsitavat dāsitavantī dāsitavatī dāsitavanti
Vocativedāsitavat dāsitavantī dāsitavatī dāsitavanti
Accusativedāsitavat dāsitavantī dāsitavatī dāsitavanti
Instrumentaldāsitavatā dāsitavadbhyām dāsitavadbhiḥ
Dativedāsitavate dāsitavadbhyām dāsitavadbhyaḥ
Ablativedāsitavataḥ dāsitavadbhyām dāsitavadbhyaḥ
Genitivedāsitavataḥ dāsitavatoḥ dāsitavatām
Locativedāsitavati dāsitavatoḥ dāsitavatsu

Adverb -dāsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria