Declension table of ?dāsitavat

Deva

MasculineSingularDualPlural
Nominativedāsitavān dāsitavantau dāsitavantaḥ
Vocativedāsitavan dāsitavantau dāsitavantaḥ
Accusativedāsitavantam dāsitavantau dāsitavataḥ
Instrumentaldāsitavatā dāsitavadbhyām dāsitavadbhiḥ
Dativedāsitavate dāsitavadbhyām dāsitavadbhyaḥ
Ablativedāsitavataḥ dāsitavadbhyām dāsitavadbhyaḥ
Genitivedāsitavataḥ dāsitavatoḥ dāsitavatām
Locativedāsitavati dāsitavatoḥ dāsitavatsu

Compound dāsitavat -

Adverb -dāsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria