Declension table of ?dāsitā

Deva

FeminineSingularDualPlural
Nominativedāsitā dāsite dāsitāḥ
Vocativedāsite dāsite dāsitāḥ
Accusativedāsitām dāsite dāsitāḥ
Instrumentaldāsitayā dāsitābhyām dāsitābhiḥ
Dativedāsitāyai dāsitābhyām dāsitābhyaḥ
Ablativedāsitāyāḥ dāsitābhyām dāsitābhyaḥ
Genitivedāsitāyāḥ dāsitayoḥ dāsitānām
Locativedāsitāyām dāsitayoḥ dāsitāsu

Adverb -dāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria