Declension table of ?dāsayitavyā

Deva

FeminineSingularDualPlural
Nominativedāsayitavyā dāsayitavye dāsayitavyāḥ
Vocativedāsayitavye dāsayitavye dāsayitavyāḥ
Accusativedāsayitavyām dāsayitavye dāsayitavyāḥ
Instrumentaldāsayitavyayā dāsayitavyābhyām dāsayitavyābhiḥ
Dativedāsayitavyāyai dāsayitavyābhyām dāsayitavyābhyaḥ
Ablativedāsayitavyāyāḥ dāsayitavyābhyām dāsayitavyābhyaḥ
Genitivedāsayitavyāyāḥ dāsayitavyayoḥ dāsayitavyānām
Locativedāsayitavyāyām dāsayitavyayoḥ dāsayitavyāsu

Adverb -dāsayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria