Declension table of ?dāsayitavya

Deva

MasculineSingularDualPlural
Nominativedāsayitavyaḥ dāsayitavyau dāsayitavyāḥ
Vocativedāsayitavya dāsayitavyau dāsayitavyāḥ
Accusativedāsayitavyam dāsayitavyau dāsayitavyān
Instrumentaldāsayitavyena dāsayitavyābhyām dāsayitavyaiḥ dāsayitavyebhiḥ
Dativedāsayitavyāya dāsayitavyābhyām dāsayitavyebhyaḥ
Ablativedāsayitavyāt dāsayitavyābhyām dāsayitavyebhyaḥ
Genitivedāsayitavyasya dāsayitavyayoḥ dāsayitavyānām
Locativedāsayitavye dāsayitavyayoḥ dāsayitavyeṣu

Compound dāsayitavya -

Adverb -dāsayitavyam -dāsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria