Declension table of ?dāsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedāsayiṣyamāṇā dāsayiṣyamāṇe dāsayiṣyamāṇāḥ
Vocativedāsayiṣyamāṇe dāsayiṣyamāṇe dāsayiṣyamāṇāḥ
Accusativedāsayiṣyamāṇām dāsayiṣyamāṇe dāsayiṣyamāṇāḥ
Instrumentaldāsayiṣyamāṇayā dāsayiṣyamāṇābhyām dāsayiṣyamāṇābhiḥ
Dativedāsayiṣyamāṇāyai dāsayiṣyamāṇābhyām dāsayiṣyamāṇābhyaḥ
Ablativedāsayiṣyamāṇāyāḥ dāsayiṣyamāṇābhyām dāsayiṣyamāṇābhyaḥ
Genitivedāsayiṣyamāṇāyāḥ dāsayiṣyamāṇayoḥ dāsayiṣyamāṇānām
Locativedāsayiṣyamāṇāyām dāsayiṣyamāṇayoḥ dāsayiṣyamāṇāsu

Adverb -dāsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria