Declension table of ?dāsayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedāsayiṣyamāṇam dāsayiṣyamāṇe dāsayiṣyamāṇāni
Vocativedāsayiṣyamāṇa dāsayiṣyamāṇe dāsayiṣyamāṇāni
Accusativedāsayiṣyamāṇam dāsayiṣyamāṇe dāsayiṣyamāṇāni
Instrumentaldāsayiṣyamāṇena dāsayiṣyamāṇābhyām dāsayiṣyamāṇaiḥ
Dativedāsayiṣyamāṇāya dāsayiṣyamāṇābhyām dāsayiṣyamāṇebhyaḥ
Ablativedāsayiṣyamāṇāt dāsayiṣyamāṇābhyām dāsayiṣyamāṇebhyaḥ
Genitivedāsayiṣyamāṇasya dāsayiṣyamāṇayoḥ dāsayiṣyamāṇānām
Locativedāsayiṣyamāṇe dāsayiṣyamāṇayoḥ dāsayiṣyamāṇeṣu

Compound dāsayiṣyamāṇa -

Adverb -dāsayiṣyamāṇam -dāsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria