सुबन्तावली ?दासयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादासयिष्यमाणः दासयिष्यमाणौ दासयिष्यमाणाः
सम्बोधनम्दासयिष्यमाण दासयिष्यमाणौ दासयिष्यमाणाः
द्वितीयादासयिष्यमाणम् दासयिष्यमाणौ दासयिष्यमाणान्
तृतीयादासयिष्यमाणेन दासयिष्यमाणाभ्याम् दासयिष्यमाणैः दासयिष्यमाणेभिः
चतुर्थीदासयिष्यमाणाय दासयिष्यमाणाभ्याम् दासयिष्यमाणेभ्यः
पञ्चमीदासयिष्यमाणात् दासयिष्यमाणाभ्याम् दासयिष्यमाणेभ्यः
षष्ठीदासयिष्यमाणस्य दासयिष्यमाणयोः दासयिष्यमाणानाम्
सप्तमीदासयिष्यमाणे दासयिष्यमाणयोः दासयिष्यमाणेषु

समास दासयिष्यमाण

अव्यय ॰दासयिष्यमाणम् ॰दासयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria