Declension table of ?dāsayat

Deva

NeuterSingularDualPlural
Nominativedāsayat dāsayantī dāsayatī dāsayanti
Vocativedāsayat dāsayantī dāsayatī dāsayanti
Accusativedāsayat dāsayantī dāsayatī dāsayanti
Instrumentaldāsayatā dāsayadbhyām dāsayadbhiḥ
Dativedāsayate dāsayadbhyām dāsayadbhyaḥ
Ablativedāsayataḥ dāsayadbhyām dāsayadbhyaḥ
Genitivedāsayataḥ dāsayatoḥ dāsayatām
Locativedāsayati dāsayatoḥ dāsayatsu

Adverb -dāsayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria