Declension table of ?dāsayat

Deva

MasculineSingularDualPlural
Nominativedāsayan dāsayantau dāsayantaḥ
Vocativedāsayan dāsayantau dāsayantaḥ
Accusativedāsayantam dāsayantau dāsayataḥ
Instrumentaldāsayatā dāsayadbhyām dāsayadbhiḥ
Dativedāsayate dāsayadbhyām dāsayadbhyaḥ
Ablativedāsayataḥ dāsayadbhyām dāsayadbhyaḥ
Genitivedāsayataḥ dāsayatoḥ dāsayatām
Locativedāsayati dāsayatoḥ dāsayatsu

Compound dāsayat -

Adverb -dāsayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria