Declension table of ?dāsat

Deva

NeuterSingularDualPlural
Nominativedāsat dāsantī dāsatī dāsanti
Vocativedāsat dāsantī dāsatī dāsanti
Accusativedāsat dāsantī dāsatī dāsanti
Instrumentaldāsatā dāsadbhyām dāsadbhiḥ
Dativedāsate dāsadbhyām dāsadbhyaḥ
Ablativedāsataḥ dāsadbhyām dāsadbhyaḥ
Genitivedāsataḥ dāsatoḥ dāsatām
Locativedāsati dāsatoḥ dāsatsu

Adverb -dāsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria