Declension table of ?dāsat

Deva

MasculineSingularDualPlural
Nominativedāsan dāsantau dāsantaḥ
Vocativedāsan dāsantau dāsantaḥ
Accusativedāsantam dāsantau dāsataḥ
Instrumentaldāsatā dāsadbhyām dāsadbhiḥ
Dativedāsate dāsadbhyām dāsadbhyaḥ
Ablativedāsataḥ dāsadbhyām dāsadbhyaḥ
Genitivedāsataḥ dāsatoḥ dāsatām
Locativedāsati dāsatoḥ dāsatsu

Compound dāsat -

Adverb -dāsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria