सुबन्तावली ?दासनु

Roma

पुमान्एकद्विबहु
प्रथमादासनुः दासनू दासनवः
सम्बोधनम्दासनो दासनू दासनवः
द्वितीयादासनुम् दासनू दासनून्
तृतीयादासनुना दासनुभ्याम् दासनुभिः
चतुर्थीदासनवे दासनुभ्याम् दासनुभ्यः
पञ्चमीदासनोः दासनुभ्याम् दासनुभ्यः
षष्ठीदासनोः दासन्वोः दासनूनाम्
सप्तमीदासनौ दासन्वोः दासनुषु

समास दासनु

अव्यय ॰दासनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria