Declension table of ?dāsantī

Deva

FeminineSingularDualPlural
Nominativedāsantī dāsantyau dāsantyaḥ
Vocativedāsanti dāsantyau dāsantyaḥ
Accusativedāsantīm dāsantyau dāsantīḥ
Instrumentaldāsantyā dāsantībhyām dāsantībhiḥ
Dativedāsantyai dāsantībhyām dāsantībhyaḥ
Ablativedāsantyāḥ dāsantībhyām dāsantībhyaḥ
Genitivedāsantyāḥ dāsantyoḥ dāsantīnām
Locativedāsantyām dāsantyoḥ dāsantīṣu

Compound dāsanti - dāsantī -

Adverb -dāsanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria