Declension table of ?dāsamāna

Deva

NeuterSingularDualPlural
Nominativedāsamānam dāsamāne dāsamānāni
Vocativedāsamāna dāsamāne dāsamānāni
Accusativedāsamānam dāsamāne dāsamānāni
Instrumentaldāsamānena dāsamānābhyām dāsamānaiḥ
Dativedāsamānāya dāsamānābhyām dāsamānebhyaḥ
Ablativedāsamānāt dāsamānābhyām dāsamānebhyaḥ
Genitivedāsamānasya dāsamānayoḥ dāsamānānām
Locativedāsamāne dāsamānayoḥ dāsamāneṣu

Compound dāsamāna -

Adverb -dāsamānam -dāsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria