Declension table of ?dāsamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāsamānam | dāsamāne | dāsamānāni |
Vocative | dāsamāna | dāsamāne | dāsamānāni |
Accusative | dāsamānam | dāsamāne | dāsamānāni |
Instrumental | dāsamānena | dāsamānābhyām | dāsamānaiḥ |
Dative | dāsamānāya | dāsamānābhyām | dāsamānebhyaḥ |
Ablative | dāsamānāt | dāsamānābhyām | dāsamānebhyaḥ |
Genitive | dāsamānasya | dāsamānayoḥ | dāsamānānām |
Locative | dāsamāne | dāsamānayoḥ | dāsamāneṣu |