Declension table of ?dāsamāna

Deva

MasculineSingularDualPlural
Nominativedāsamānaḥ dāsamānau dāsamānāḥ
Vocativedāsamāna dāsamānau dāsamānāḥ
Accusativedāsamānam dāsamānau dāsamānān
Instrumentaldāsamānena dāsamānābhyām dāsamānaiḥ dāsamānebhiḥ
Dativedāsamānāya dāsamānābhyām dāsamānebhyaḥ
Ablativedāsamānāt dāsamānābhyām dāsamānebhyaḥ
Genitivedāsamānasya dāsamānayoḥ dāsamānānām
Locativedāsamāne dāsamānayoḥ dāsamāneṣu

Compound dāsamāna -

Adverb -dāsamānam -dāsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria