सुबन्तावली ?दार्शपौर्णमासिकी

Roma

स्त्रीएकद्विबहु
प्रथमादार्शपौर्णमासिकी दार्शपौर्णमासिक्यौ दार्शपौर्णमासिक्यः
सम्बोधनम्दार्शपौर्णमासिकि दार्शपौर्णमासिक्यौ दार्शपौर्णमासिक्यः
द्वितीयादार्शपौर्णमासिकीम् दार्शपौर्णमासिक्यौ दार्शपौर्णमासिकीः
तृतीयादार्शपौर्णमासिक्या दार्शपौर्णमासिकीभ्याम् दार्शपौर्णमासिकीभिः
चतुर्थीदार्शपौर्णमासिक्यै दार्शपौर्णमासिकीभ्याम् दार्शपौर्णमासिकीभ्यः
पञ्चमीदार्शपौर्णमासिक्याः दार्शपौर्णमासिकीभ्याम् दार्शपौर्णमासिकीभ्यः
षष्ठीदार्शपौर्णमासिक्याः दार्शपौर्णमासिक्योः दार्शपौर्णमासिकीनाम्
सप्तमीदार्शपौर्णमासिक्याम् दार्शपौर्णमासिक्योः दार्शपौर्णमासिकीषु

समास दार्शपौर्णमासिकि दार्शपौर्णमासिकी

अव्यय ॰दार्शपौर्णमासिकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria