सुबन्तावली ?दार्शपौर्णमासिक

Roma

पुमान्एकद्विबहु
प्रथमादार्शपौर्णमासिकः दार्शपौर्णमासिकौ दार्शपौर्णमासिकाः
सम्बोधनम्दार्शपौर्णमासिक दार्शपौर्णमासिकौ दार्शपौर्णमासिकाः
द्वितीयादार्शपौर्णमासिकम् दार्शपौर्णमासिकौ दार्शपौर्णमासिकान्
तृतीयादार्शपौर्णमासिकेन दार्शपौर्णमासिकाभ्याम् दार्शपौर्णमासिकैः दार्शपौर्णमासिकेभिः
चतुर्थीदार्शपौर्णमासिकाय दार्शपौर्णमासिकाभ्याम् दार्शपौर्णमासिकेभ्यः
पञ्चमीदार्शपौर्णमासिकात् दार्शपौर्णमासिकाभ्याम् दार्शपौर्णमासिकेभ्यः
षष्ठीदार्शपौर्णमासिकस्य दार्शपौर्णमासिकयोः दार्शपौर्णमासिकानाम्
सप्तमीदार्शपौर्णमासिके दार्शपौर्णमासिकयोः दार्शपौर्णमासिकेषु

समास दार्शपौर्णमासिक

अव्यय ॰दार्शपौर्णमासिकम् ॰दार्शपौर्णमासिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria