Declension table of ?dāryamāṇā

Deva

FeminineSingularDualPlural
Nominativedāryamāṇā dāryamāṇe dāryamāṇāḥ
Vocativedāryamāṇe dāryamāṇe dāryamāṇāḥ
Accusativedāryamāṇām dāryamāṇe dāryamāṇāḥ
Instrumentaldāryamāṇayā dāryamāṇābhyām dāryamāṇābhiḥ
Dativedāryamāṇāyai dāryamāṇābhyām dāryamāṇābhyaḥ
Ablativedāryamāṇāyāḥ dāryamāṇābhyām dāryamāṇābhyaḥ
Genitivedāryamāṇāyāḥ dāryamāṇayoḥ dāryamāṇānām
Locativedāryamāṇāyām dāryamāṇayoḥ dāryamāṇāsu

Adverb -dāryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria