Declension table of ?dāryamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāryamāṇaḥ | dāryamāṇau | dāryamāṇāḥ |
Vocative | dāryamāṇa | dāryamāṇau | dāryamāṇāḥ |
Accusative | dāryamāṇam | dāryamāṇau | dāryamāṇān |
Instrumental | dāryamāṇena | dāryamāṇābhyām | dāryamāṇaiḥ |
Dative | dāryamāṇāya | dāryamāṇābhyām | dāryamāṇebhyaḥ |
Ablative | dāryamāṇāt | dāryamāṇābhyām | dāryamāṇebhyaḥ |
Genitive | dāryamāṇasya | dāryamāṇayoḥ | dāryamāṇānām |
Locative | dāryamāṇe | dāryamāṇayoḥ | dāryamāṇeṣu |