Declension table of ?dāryamāṇa

Deva

MasculineSingularDualPlural
Nominativedāryamāṇaḥ dāryamāṇau dāryamāṇāḥ
Vocativedāryamāṇa dāryamāṇau dāryamāṇāḥ
Accusativedāryamāṇam dāryamāṇau dāryamāṇān
Instrumentaldāryamāṇena dāryamāṇābhyām dāryamāṇaiḥ
Dativedāryamāṇāya dāryamāṇābhyām dāryamāṇebhyaḥ
Ablativedāryamāṇāt dāryamāṇābhyām dāryamāṇebhyaḥ
Genitivedāryamāṇasya dāryamāṇayoḥ dāryamāṇānām
Locativedāryamāṇe dāryamāṇayoḥ dāryamāṇeṣu

Compound dāryamāṇa -

Adverb -dāryamāṇam -dāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria