सुबन्तावली ?दार्वीहौमिक

Roma

पुमान्एकद्विबहु
प्रथमादार्वीहौमिकः दार्वीहौमिकौ दार्वीहौमिकाः
सम्बोधनम्दार्वीहौमिक दार्वीहौमिकौ दार्वीहौमिकाः
द्वितीयादार्वीहौमिकम् दार्वीहौमिकौ दार्वीहौमिकान्
तृतीयादार्वीहौमिकेण दार्वीहौमिकाभ्याम् दार्वीहौमिकैः दार्वीहौमिकेभिः
चतुर्थीदार्वीहौमिकाय दार्वीहौमिकाभ्याम् दार्वीहौमिकेभ्यः
पञ्चमीदार्वीहौमिकात् दार्वीहौमिकाभ्याम् दार्वीहौमिकेभ्यः
षष्ठीदार्वीहौमिकस्य दार्वीहौमिकयोः दार्वीहौमिकाणाम्
सप्तमीदार्वीहौमिके दार्वीहौमिकयोः दार्वीहौमिकेषु

समास दार्वीहौमिक

अव्यय ॰दार्वीहौमिकम् ॰दार्वीहौमिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria