सुबन्तावली ?दारुमुख्याह्व

Roma

पुमान्एकद्विबहु
प्रथमादारुमुख्याह्वः दारुमुख्याह्वौ दारुमुख्याह्वाः
सम्बोधनम्दारुमुख्याह्व दारुमुख्याह्वौ दारुमुख्याह्वाः
द्वितीयादारुमुख्याह्वम् दारुमुख्याह्वौ दारुमुख्याह्वान्
तृतीयादारुमुख्याह्वेण दारुमुख्याह्वाभ्याम् दारुमुख्याह्वैः दारुमुख्याह्वेभिः
चतुर्थीदारुमुख्याह्वाय दारुमुख्याह्वाभ्याम् दारुमुख्याह्वेभ्यः
पञ्चमीदारुमुख्याह्वात् दारुमुख्याह्वाभ्याम् दारुमुख्याह्वेभ्यः
षष्ठीदारुमुख्याह्वस्य दारुमुख्याह्वयोः दारुमुख्याह्वाणाम्
सप्तमीदारुमुख्याह्वे दारुमुख्याह्वयोः दारुमुख्याह्वेषु

समास दारुमुख्याह्व

अव्यय ॰दारुमुख्याह्वम् ॰दारुमुख्याह्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria