Declension table of dārukavana

Deva

NeuterSingularDualPlural
Nominativedārukavanam dārukavane dārukavanāni
Vocativedārukavana dārukavane dārukavanāni
Accusativedārukavanam dārukavane dārukavanāni
Instrumentaldārukavanena dārukavanābhyām dārukavanaiḥ
Dativedārukavanāya dārukavanābhyām dārukavanebhyaḥ
Ablativedārukavanāt dārukavanābhyām dārukavanebhyaḥ
Genitivedārukavanasya dārukavanayoḥ dārukavanānām
Locativedārukavane dārukavanayoḥ dārukavaneṣu

Compound dārukavana -

Adverb -dārukavanam -dārukavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria