Declension table of ?dāruṇī

Deva

FeminineSingularDualPlural
Nominativedāruṇī dāruṇyau dāruṇyaḥ
Vocativedāruṇi dāruṇyau dāruṇyaḥ
Accusativedāruṇīm dāruṇyau dāruṇīḥ
Instrumentaldāruṇyā dāruṇībhyām dāruṇībhiḥ
Dativedāruṇyai dāruṇībhyām dāruṇībhyaḥ
Ablativedāruṇyāḥ dāruṇībhyām dāruṇībhyaḥ
Genitivedāruṇyāḥ dāruṇyoḥ dāruṇīnām
Locativedāruṇyām dāruṇyoḥ dāruṇīṣu

Compound dāruṇi - dāruṇī -

Adverb -dāruṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria