सुबन्तावली ?दारुणात्मनाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | दारुणात्मना | दारुणात्मने | दारुणात्मनाः |
सम्बोधनम् | दारुणात्मने | दारुणात्मने | दारुणात्मनाः |
द्वितीया | दारुणात्मनाम् | दारुणात्मने | दारुणात्मनाः |
तृतीया | दारुणात्मनया | दारुणात्मनाभ्याम् | दारुणात्मनाभिः |
चतुर्थी | दारुणात्मनायै | दारुणात्मनाभ्याम् | दारुणात्मनाभ्यः |
पञ्चमी | दारुणात्मनायाः | दारुणात्मनाभ्याम् | दारुणात्मनाभ्यः |
षष्ठी | दारुणात्मनायाः | दारुणात्मनयोः | दारुणात्मनानाम् |
सप्तमी | दारुणात्मनायाम् | दारुणात्मनयोः | दारुणात्मनासु |