Declension table of ?dāritavatī

Deva

FeminineSingularDualPlural
Nominativedāritavatī dāritavatyau dāritavatyaḥ
Vocativedāritavati dāritavatyau dāritavatyaḥ
Accusativedāritavatīm dāritavatyau dāritavatīḥ
Instrumentaldāritavatyā dāritavatībhyām dāritavatībhiḥ
Dativedāritavatyai dāritavatībhyām dāritavatībhyaḥ
Ablativedāritavatyāḥ dāritavatībhyām dāritavatībhyaḥ
Genitivedāritavatyāḥ dāritavatyoḥ dāritavatīnām
Locativedāritavatyām dāritavatyoḥ dāritavatīṣu

Compound dāritavati - dāritavatī -

Adverb -dāritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria