Declension table of ?dāritavat

Deva

NeuterSingularDualPlural
Nominativedāritavat dāritavantī dāritavatī dāritavanti
Vocativedāritavat dāritavantī dāritavatī dāritavanti
Accusativedāritavat dāritavantī dāritavatī dāritavanti
Instrumentaldāritavatā dāritavadbhyām dāritavadbhiḥ
Dativedāritavate dāritavadbhyām dāritavadbhyaḥ
Ablativedāritavataḥ dāritavadbhyām dāritavadbhyaḥ
Genitivedāritavataḥ dāritavatoḥ dāritavatām
Locativedāritavati dāritavatoḥ dāritavatsu

Adverb -dāritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria