Declension table of ?dāritavat

Deva

MasculineSingularDualPlural
Nominativedāritavān dāritavantau dāritavantaḥ
Vocativedāritavan dāritavantau dāritavantaḥ
Accusativedāritavantam dāritavantau dāritavataḥ
Instrumentaldāritavatā dāritavadbhyām dāritavadbhiḥ
Dativedāritavate dāritavadbhyām dāritavadbhyaḥ
Ablativedāritavataḥ dāritavadbhyām dāritavadbhyaḥ
Genitivedāritavataḥ dāritavatoḥ dāritavatām
Locativedāritavati dāritavatoḥ dāritavatsu

Compound dāritavat -

Adverb -dāritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria