Declension table of ?dārayitavyā

Deva

FeminineSingularDualPlural
Nominativedārayitavyā dārayitavye dārayitavyāḥ
Vocativedārayitavye dārayitavye dārayitavyāḥ
Accusativedārayitavyām dārayitavye dārayitavyāḥ
Instrumentaldārayitavyayā dārayitavyābhyām dārayitavyābhiḥ
Dativedārayitavyāyai dārayitavyābhyām dārayitavyābhyaḥ
Ablativedārayitavyāyāḥ dārayitavyābhyām dārayitavyābhyaḥ
Genitivedārayitavyāyāḥ dārayitavyayoḥ dārayitavyānām
Locativedārayitavyāyām dārayitavyayoḥ dārayitavyāsu

Adverb -dārayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria