Declension table of ?dārayitavya

Deva

NeuterSingularDualPlural
Nominativedārayitavyam dārayitavye dārayitavyāni
Vocativedārayitavya dārayitavye dārayitavyāni
Accusativedārayitavyam dārayitavye dārayitavyāni
Instrumentaldārayitavyena dārayitavyābhyām dārayitavyaiḥ
Dativedārayitavyāya dārayitavyābhyām dārayitavyebhyaḥ
Ablativedārayitavyāt dārayitavyābhyām dārayitavyebhyaḥ
Genitivedārayitavyasya dārayitavyayoḥ dārayitavyānām
Locativedārayitavye dārayitavyayoḥ dārayitavyeṣu

Compound dārayitavya -

Adverb -dārayitavyam -dārayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria