Declension table of ?dārayitavya

Deva

MasculineSingularDualPlural
Nominativedārayitavyaḥ dārayitavyau dārayitavyāḥ
Vocativedārayitavya dārayitavyau dārayitavyāḥ
Accusativedārayitavyam dārayitavyau dārayitavyān
Instrumentaldārayitavyena dārayitavyābhyām dārayitavyaiḥ dārayitavyebhiḥ
Dativedārayitavyāya dārayitavyābhyām dārayitavyebhyaḥ
Ablativedārayitavyāt dārayitavyābhyām dārayitavyebhyaḥ
Genitivedārayitavyasya dārayitavyayoḥ dārayitavyānām
Locativedārayitavye dārayitavyayoḥ dārayitavyeṣu

Compound dārayitavya -

Adverb -dārayitavyam -dārayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria