Declension table of ?dārayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedārayiṣyantī dārayiṣyantyau dārayiṣyantyaḥ
Vocativedārayiṣyanti dārayiṣyantyau dārayiṣyantyaḥ
Accusativedārayiṣyantīm dārayiṣyantyau dārayiṣyantīḥ
Instrumentaldārayiṣyantyā dārayiṣyantībhyām dārayiṣyantībhiḥ
Dativedārayiṣyantyai dārayiṣyantībhyām dārayiṣyantībhyaḥ
Ablativedārayiṣyantyāḥ dārayiṣyantībhyām dārayiṣyantībhyaḥ
Genitivedārayiṣyantyāḥ dārayiṣyantyoḥ dārayiṣyantīnām
Locativedārayiṣyantyām dārayiṣyantyoḥ dārayiṣyantīṣu

Compound dārayiṣyanti - dārayiṣyantī -

Adverb -dārayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria