Declension table of ?dārayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedārayiṣyamāṇam dārayiṣyamāṇe dārayiṣyamāṇāni
Vocativedārayiṣyamāṇa dārayiṣyamāṇe dārayiṣyamāṇāni
Accusativedārayiṣyamāṇam dārayiṣyamāṇe dārayiṣyamāṇāni
Instrumentaldārayiṣyamāṇena dārayiṣyamāṇābhyām dārayiṣyamāṇaiḥ
Dativedārayiṣyamāṇāya dārayiṣyamāṇābhyām dārayiṣyamāṇebhyaḥ
Ablativedārayiṣyamāṇāt dārayiṣyamāṇābhyām dārayiṣyamāṇebhyaḥ
Genitivedārayiṣyamāṇasya dārayiṣyamāṇayoḥ dārayiṣyamāṇānām
Locativedārayiṣyamāṇe dārayiṣyamāṇayoḥ dārayiṣyamāṇeṣu

Compound dārayiṣyamāṇa -

Adverb -dārayiṣyamāṇam -dārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria