Declension table of ?dārayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedārayiṣyamāṇaḥ dārayiṣyamāṇau dārayiṣyamāṇāḥ
Vocativedārayiṣyamāṇa dārayiṣyamāṇau dārayiṣyamāṇāḥ
Accusativedārayiṣyamāṇam dārayiṣyamāṇau dārayiṣyamāṇān
Instrumentaldārayiṣyamāṇena dārayiṣyamāṇābhyām dārayiṣyamāṇaiḥ
Dativedārayiṣyamāṇāya dārayiṣyamāṇābhyām dārayiṣyamāṇebhyaḥ
Ablativedārayiṣyamāṇāt dārayiṣyamāṇābhyām dārayiṣyamāṇebhyaḥ
Genitivedārayiṣyamāṇasya dārayiṣyamāṇayoḥ dārayiṣyamāṇānām
Locativedārayiṣyamāṇe dārayiṣyamāṇayoḥ dārayiṣyamāṇeṣu

Compound dārayiṣyamāṇa -

Adverb -dārayiṣyamāṇam -dārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria