Declension table of ?dārayantī

Deva

FeminineSingularDualPlural
Nominativedārayantī dārayantyau dārayantyaḥ
Vocativedārayanti dārayantyau dārayantyaḥ
Accusativedārayantīm dārayantyau dārayantīḥ
Instrumentaldārayantyā dārayantībhyām dārayantībhiḥ
Dativedārayantyai dārayantībhyām dārayantībhyaḥ
Ablativedārayantyāḥ dārayantībhyām dārayantībhyaḥ
Genitivedārayantyāḥ dārayantyoḥ dārayantīnām
Locativedārayantyām dārayantyoḥ dārayantīṣu

Compound dārayanti - dārayantī -

Adverb -dārayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria