Declension table of ?dārayamāṇa

Deva

NeuterSingularDualPlural
Nominativedārayamāṇam dārayamāṇe dārayamāṇāni
Vocativedārayamāṇa dārayamāṇe dārayamāṇāni
Accusativedārayamāṇam dārayamāṇe dārayamāṇāni
Instrumentaldārayamāṇena dārayamāṇābhyām dārayamāṇaiḥ
Dativedārayamāṇāya dārayamāṇābhyām dārayamāṇebhyaḥ
Ablativedārayamāṇāt dārayamāṇābhyām dārayamāṇebhyaḥ
Genitivedārayamāṇasya dārayamāṇayoḥ dārayamāṇānām
Locativedārayamāṇe dārayamāṇayoḥ dārayamāṇeṣu

Compound dārayamāṇa -

Adverb -dārayamāṇam -dārayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria