सुबन्तावली ?दाररक्षितका

Roma

स्त्रीएकद्विबहु
प्रथमादाररक्षितका दाररक्षितके दाररक्षितकाः
सम्बोधनम्दाररक्षितके दाररक्षितके दाररक्षितकाः
द्वितीयादाररक्षितकाम् दाररक्षितके दाररक्षितकाः
तृतीयादाररक्षितकया दाररक्षितकाभ्याम् दाररक्षितकाभिः
चतुर्थीदाररक्षितकायै दाररक्षितकाभ्याम् दाररक्षितकाभ्यः
पञ्चमीदाररक्षितकायाः दाररक्षितकाभ्याम् दाररक्षितकाभ्यः
षष्ठीदाररक्षितकायाः दाररक्षितकयोः दाररक्षितकानाम्
सप्तमीदाररक्षितकायाम् दाररक्षितकयोः दाररक्षितकासु

अव्यय ॰दाररक्षितकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria