सुबन्तावली ?दाररक्षितक

Roma

पुमान्एकद्विबहु
प्रथमादाररक्षितकः दाररक्षितकौ दाररक्षितकाः
सम्बोधनम्दाररक्षितक दाररक्षितकौ दाररक्षितकाः
द्वितीयादाररक्षितकम् दाररक्षितकौ दाररक्षितकान्
तृतीयादाररक्षितकेन दाररक्षितकाभ्याम् दाररक्षितकैः दाररक्षितकेभिः
चतुर्थीदाररक्षितकाय दाररक्षितकाभ्याम् दाररक्षितकेभ्यः
पञ्चमीदाररक्षितकात् दाररक्षितकाभ्याम् दाररक्षितकेभ्यः
षष्ठीदाररक्षितकस्य दाररक्षितकयोः दाररक्षितकानाम्
सप्तमीदाररक्षितके दाररक्षितकयोः दाररक्षितकेषु

समास दाररक्षितक

अव्यय ॰दाररक्षितकम् ॰दाररक्षितकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria