सुबन्तावली ?दारपरिग्रह

Roma

पुमान्एकद्विबहु
प्रथमादारपरिग्रहः दारपरिग्रहौ दारपरिग्रहाः
सम्बोधनम्दारपरिग्रह दारपरिग्रहौ दारपरिग्रहाः
द्वितीयादारपरिग्रहम् दारपरिग्रहौ दारपरिग्रहान्
तृतीयादारपरिग्रहेण दारपरिग्रहाभ्याम् दारपरिग्रहैः दारपरिग्रहेभिः
चतुर्थीदारपरिग्रहाय दारपरिग्रहाभ्याम् दारपरिग्रहेभ्यः
पञ्चमीदारपरिग्रहात् दारपरिग्रहाभ्याम् दारपरिग्रहेभ्यः
षष्ठीदारपरिग्रहस्य दारपरिग्रहयोः दारपरिग्रहाणाम्
सप्तमीदारपरिग्रहे दारपरिग्रहयोः दारपरिग्रहेषु

समास दारपरिग्रह

अव्यय ॰दारपरिग्रहम् ॰दारपरिग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria