Declension table of ?dāraṇīya

Deva

NeuterSingularDualPlural
Nominativedāraṇīyam dāraṇīye dāraṇīyāni
Vocativedāraṇīya dāraṇīye dāraṇīyāni
Accusativedāraṇīyam dāraṇīye dāraṇīyāni
Instrumentaldāraṇīyena dāraṇīyābhyām dāraṇīyaiḥ
Dativedāraṇīyāya dāraṇīyābhyām dāraṇīyebhyaḥ
Ablativedāraṇīyāt dāraṇīyābhyām dāraṇīyebhyaḥ
Genitivedāraṇīyasya dāraṇīyayoḥ dāraṇīyānām
Locativedāraṇīye dāraṇīyayoḥ dāraṇīyeṣu

Compound dāraṇīya -

Adverb -dāraṇīyam -dāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria