Declension table of ?dāraṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāraṇīyaḥ | dāraṇīyau | dāraṇīyāḥ |
Vocative | dāraṇīya | dāraṇīyau | dāraṇīyāḥ |
Accusative | dāraṇīyam | dāraṇīyau | dāraṇīyān |
Instrumental | dāraṇīyena | dāraṇīyābhyām | dāraṇīyaiḥ |
Dative | dāraṇīyāya | dāraṇīyābhyām | dāraṇīyebhyaḥ |
Ablative | dāraṇīyāt | dāraṇīyābhyām | dāraṇīyebhyaḥ |
Genitive | dāraṇīyasya | dāraṇīyayoḥ | dāraṇīyānām |
Locative | dāraṇīye | dāraṇīyayoḥ | dāraṇīyeṣu |