Declension table of ?dāpitavat

Deva

MasculineSingularDualPlural
Nominativedāpitavān dāpitavantau dāpitavantaḥ
Vocativedāpitavan dāpitavantau dāpitavantaḥ
Accusativedāpitavantam dāpitavantau dāpitavataḥ
Instrumentaldāpitavatā dāpitavadbhyām dāpitavadbhiḥ
Dativedāpitavate dāpitavadbhyām dāpitavadbhyaḥ
Ablativedāpitavataḥ dāpitavadbhyām dāpitavadbhyaḥ
Genitivedāpitavataḥ dāpitavatoḥ dāpitavatām
Locativedāpitavati dāpitavatoḥ dāpitavatsu

Compound dāpitavat -

Adverb -dāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria