Declension table of ?dāpitā

Deva

FeminineSingularDualPlural
Nominativedāpitā dāpite dāpitāḥ
Vocativedāpite dāpite dāpitāḥ
Accusativedāpitām dāpite dāpitāḥ
Instrumentaldāpitayā dāpitābhyām dāpitābhiḥ
Dativedāpitāyai dāpitābhyām dāpitābhyaḥ
Ablativedāpitāyāḥ dāpitābhyām dāpitābhyaḥ
Genitivedāpitāyāḥ dāpitayoḥ dāpitānām
Locativedāpitāyām dāpitayoḥ dāpitāsu

Adverb -dāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria