Declension table of ?dāpayitavyā

Deva

FeminineSingularDualPlural
Nominativedāpayitavyā dāpayitavye dāpayitavyāḥ
Vocativedāpayitavye dāpayitavye dāpayitavyāḥ
Accusativedāpayitavyām dāpayitavye dāpayitavyāḥ
Instrumentaldāpayitavyayā dāpayitavyābhyām dāpayitavyābhiḥ
Dativedāpayitavyāyai dāpayitavyābhyām dāpayitavyābhyaḥ
Ablativedāpayitavyāyāḥ dāpayitavyābhyām dāpayitavyābhyaḥ
Genitivedāpayitavyāyāḥ dāpayitavyayoḥ dāpayitavyānām
Locativedāpayitavyāyām dāpayitavyayoḥ dāpayitavyāsu

Adverb -dāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria